Śiva Tāṇḍava Stotram


Ahaṁkāra is a stumbling block to spiritual growth and mokṣa. When the mighty Rāvaṇa, King of Lanka, tried to dislodge Śiva from Kailāśa to carry Him off, his hand was crushed under the weight of the mountains as Śiva gently pushed down with His mighty toe. Unable to retrieve his hand Rāvaṇa realised his folly and started singing the tāṇḍava stotra. This please Śiva very much who released his arm from the crushing weight of the mountains.
Lesson: There is only one curtain between the Guru and Śiṣya – it is ahaṁkāra.

Śiva Tāṇḍava

जटाटवीगलज्जलप्रवाहपावितस्थले
गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम्‌।
डमड्डमड्डमड्डमन्निनादवड्डमर्वयं
चकार चण्डताण्डवं तनोतु नः शिवः शिवम्‌॥ १॥
jaṭāṭavīgalajjalapravāhapāvitasthale
gale’valambya lambitāṁ bhujaṅgatuṅgamālikām |
ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṁ
cakāra caṇḍatāṇḍavaṁ tanotu naḥ śivaḥ śivam || 1||

जटाकटाहसंभ्रमभ्रमन्निलिम्पनिर्झरी-
-विलोलवीचिवल्लरीविराजमानमूर्धनि।
धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके
किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम॥ २॥
jaṭākaṭāhasaṁbhramabhramannilimpanirjharī-
-vilolavīcivallarīvirājamānamūrdhani |
dhagaddhagaddhagajjvalallalāṭapaṭṭapāvake
kiśoracandraśekhare ratiḥ pratikṣaṇaṁ mama || 2||

धराधरेन्द्रनंदिनीविलासबन्धुबन्धुर
स्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे।
कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदि
क्वचिद्दिगम्बरे मनो विनोदमेतु वस्तुनि॥ ३॥
dharādharendranaṅdinīvilāsabandhubandhura
sphuraddigantasantatipramodamānamānase |
kṛpākaṭākṣadhoraṇīniruddhadurdharāpadi
kvaciddigambare mano vinodametu vastuni || 3||

जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा
कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे।
मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे
मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि॥ ४॥
jaṭābhujaṅgapiṅgalasphuratphaṇāmaṇiprabhā
kadambakuṅkumadravapraliptadigvadhūmukhe |
madāndhasindhurasphurattvaguttarīyamedure
mano vinodamadbhutaṁ bibhartu bhūtabhartari || 4||

सहस्रलोचनप्रभृत्यशेषलेखशेखर
प्रसूनधूलिधोरणी विधूसराङ्घ्रिपीठभूः।
भुजङ्गराजमालया निबद्धजाटजूटक
श्रियै चिराय जायतां चकोरबन्धुशेखरः॥ ५॥
sahasralocanaprabhṛtyaśeṣalekhaśekhara
prasūnadhūlidhoraṇī vidhūsarāṅghripīṭhabhūḥ |
bhujaṅgarājamālayā nibaddhajāṭajūṭaka
śriyai cirāya jāyatāṁ cakorabandhuśekharaḥ || 5||

ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गभा-
-निपीतपञ्चसायकं नमन्निलिम्पनायकम्‌।
सुधामयूखलेखया विराजमानशेखरं
महाकपालिसम्पदेशिरोजटालमस्तु नः ॥ ६॥
lalāṭacatvarajvaladdhanañjayasphuliṅgabhā-
-nipītapañcasāyakaṁ namannilimpanāyakam |
sudhāmayūkhalekhayā virājamānaśekharaṁ
mahākapālisampadeśirojaṭālamastu naḥ || 6||

करालभालपट्टिकाधगद्धगद्धगज्ज्वल-
द्धनञ्जयाहुतीकृतप्रचण्डपञ्चसायके।
धराधरेन्द्रनन्दिनीकुचाग्रचित्रपत्रक-
-प्रकल्पनैकशिल्पिनि त्रिलोचने रतिर्मम॥। ७॥
karālabhālapaṭṭikādhagaddhagaddhagajjvala-
ddhanañjayāhutīkṛtapracaṇḍapañcasāyake |
dharādharendranandinīkucāgracitrapatraka-
-prakalpanaikaśilpini trilocane ratirmama ||| 7||

नवीनमेघमण्डली निरुद्धदुर्धरस्फुरत्‌-
कुहूनिशीथिनीतमः प्रबन्धबद्धकन्धरः।
निलिम्पनिर्झरीधरस्तनोतु कृत्तिसिन्धुरः
कलानिधानबन्धुरः श्रियं जगद्धुरंधरः॥ ८॥
navīnameghamaṇḍalī niruddhadurdharasphurat-
kuhūniśīthinītamaḥ prabandhabaddhakandharaḥ |
nilimpanirjharīdharastanotu kṛttisindhuraḥ
kalānidhānabandhuraḥ śriyaṁ jagaddhuraṅdharaḥ || 8||

प्रफुल्लनीलपङ्कजप्रपञ्चकालिमप्रभा-
-वलम्बिकण्ठकन्दलीरुचिप्रबद्धकन्धरम्‌।
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं
गजच्छिदांधकछिदं तमंतकच्छिदं भजे॥ ९॥
praphullanīlapaṅkajaprapañcakālimaprabhā-
-valambikaṇṭhakandalīruciprabaddhakandharam |
smaracchidaṁ puracchidaṁ bhavacchidaṁ makhacchidaṁ
gajacchidāṅdhakachidaṁ tamaṅtakacchidaṁ bhaje || 9||

अखर्व सर्वमङ्गलाकलाकदंबमञ्जरी
रसप्रवाहमाधुरी विजृंभणामधुव्रतम्‌।
स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं
गजान्तकान्धकान्तकं तमन्तकान्तकं भजे॥ १०॥
akharva sarvamaṅgalākalākadaṁbamañjarī
rasapravāhamādhurī vijṛṁbhaṇāmadhuvratam |
smarāntakaṁ purāntakaṁ bhavāntakaṁ makhāntakaṁ
gajāntakāndhakāntakaṁ tamantakāntakaṁ bhaje || 10||

जयत्वदभ्रविभ्रमभ्रमद्भुजङ्गमश्वस-
-द्विनिर्गमत्क्रमस्फुरत्करालभालहव्यवाट्‌।
धिमिद्धिमिद्धिमिध्वनन्मृदङ्गतुङ्गमङ्गल
ध्वनिक्रमप्रवर्तित प्रचण्डताण्डवः शिवः॥ ११॥
jayatvadabhravibhramabhramadbhujaṅgamaśvasa-
-dvinirgamatkramasphuratkarālabhālahavyavāṭ |
dhimiddhimiddhimidhvananmṛdaṅgatuṅgamaṅgala
dhvanikramapravartita pracaṇḍatāṇḍavaḥ śivaḥ || 11||

दृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजोर्-
-गरिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयोः।
तृष्णारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः
समप्रवृतिकः कदा सदाशिवं भजाम्यहम्॥ १२॥
dṛṣadvicitratalpayorbhujaṅgamauktikasrajor-
-gariṣṭharatnaloṣṭhayoḥ suhṛdvipakṣapakṣayoḥ |
tṛṣṇāravindacakṣuṣoḥ prajāmahīmahendrayoḥ
samapravṛtikaḥ kadā sadāśivaṁ bhajāmyaham || 12||

कदा निलिम्पनिर्झरीनिकुञ्जकोटरे वसन्‌
विमुक्तदुर्मतिः सदा शिरः स्थमञ्जलिं वहन्‌।
विलोललोचनो ललामभाललग्नकः
शिवेति मंत्रमुच्चरन्‌ कदा सुखी भवाम्यहम्‌॥ १३॥
kadā nilimpanirjharīnikuñjakoṭare vasan
vimuktadurmatiḥ sadā śiraḥ sthamañjaliṁ vahan |
vilolalocano lalāmabhālalagnakaḥ
śiveti maṅtramuccaran kadā sukhī bhavāmyaham || 13||

इदम्‌ हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं
पठन्स्मरन्ब्रुवन्नरो विशुद्धिमेतिसंततम्‌।
हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं
विमोहनं हि देहिनां सुशङ्करस्य चिंतनम्‌॥ १४॥
idam hi nityamevamuktamuttamottamaṁ stavaṁ
paṭhansmaranbruvannaro viśuddhimetisaṅtatam |
hare gurau subhaktimāśu yāti nānyathā gatiṁ
vimohanaṁ hi dehināṁ suśaṅkarasya ciṅtanam || 14||

पूजावसानसमये दशवक्त्रगीतं यः
शंभुपूजनपरं पठति प्रदोषे।
तस्य स्थिरां रथगजेन्द्रतुरङ्गयुक्तां
लक्ष्मीं सदैव सुमुखिं प्रददाति शंभुः॥ १५॥
pūjāvasānasamaye daśavaktragītaṁ yaḥ
śaṅbhupūjanaparaṁ paṭhati pradoṣe |
tasya sthirāṁ rathagajendraturaṅgayuktāṁ
lakṣmīṁ sadaiva sumukhiṁ pradadāti śaṁbhuḥ || 15||

॥ इति दसवक्रविरचितं शिवताण्डवस्तोत्रं संपूर्णम्‌॥
|| iti dasavakraviracitaṁ śivatāṇḍavastotraṁ saṁpūrṇam ||